Bodhipathapradīpaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

बोधिपथप्रदीपः

bodhipathapradīpaḥ



namo bodhisattvāya mañjuśriye kumārabhūtāya|



kālatrayākhilajināṃśca tadīya-dharmān

saṃghān mahādaratayā praṇipatya cāpi|

bodhiprabheṇa kathito viśadīkaromi

śiṣyottamena khalu bodhipathapradīpam||1||



puruṣāstrividhā jñeyā uttamādhamamadhyamāḥ |

likhyate lakṣaṇaṃ teṣāṃ sphuṭaṃ pratyekabhedataḥ ||2||



upāyena tu kenāpi kevalaṃ saṃsṛteḥ sukham |

svasyaivārthe yaiheta jñeyaḥ so puruṣo'dhamaḥ ||3||



pāpakarmanivṛttātmā bhavasukhāt parāṅmukhaḥ |

ātmanirvāṇamātrārthī yo naro madhyamastu saḥ ||4||



svasantānagatairduḥkhairduḥkhasyānyasya sarvathā |

sarvasya yaḥ kṣayaṃ kāṅkṣeduttamaḥ puruṣastu saḥ|5|



kāṃkṣanto hi varāṃ bodhiṃ sattvānāmuttamāstathā|

darśitān gurubhistebhyaḥ sadupāyāṃ pracakṣmahe|6|



saṃbuddhacitramūrtyādistūpasaddharmasaṃmukhaḥ|

puṣpaidhūpaiḥ padārthaiśca yathāprāptaiḥ supūjayet|7|



samantabhadracaryoktā pūjā saptavidhā'pi ca|

bodhisārasya paryantaṃ avaivartikacittataḥ|8|



suśraddhayā triratnebhyaḥ bhūmau saṃsthāpya jānunī|

bhūtvā kṛtāñjaliścāpi triścādau śaraṇaṃ vrajet|9|



tataḥ samastasattveṣu maitrīcitta puraskṛtaḥ|

durgatitrayājanmādisaṃkrāntimaraṇādibhiḥ|10|



dṛṣṭvā'śeṣaṃ jagaddukhaṃ duḥkhena dukhitāyāśca|

duḥkhahetostathā duḥkhāt jagatāṃ muktikāṃkṣayā|11|



bodhicittaṃ samutpādyamanāpāyipratijñayā|

evaṃ praṇidhicittānāṃ utpādetu guṇāśca ye|12|



te gaṇḍavyūhasūtreṣu maitreyeṇa prabhāṣitāḥ|

sūtrasya tasya paṭhanācchravaṇād gurorvā

saṃbodhicittaguṇakāni nirantakāni|13|



vijñāya tasya khalu saṃsthitirarṇāna|

cittaṃ tathā samudayeta muhurmuhaśca|

vīradattaparīpṛcchāsūtre puṇyaṃ pradarśitam|14|



yattacślokatrayeṇaiva samāsenātralikhyate|

bodhicittāddhi yatpuṇyaṃ tacca rupi bhavedyadi|15|



ākāśadhātuṃ saṃpūrya bhūyaścottari tadbhavet|

gaṅgāvālikasaṃkhyāni buddhakṣetrāṇi yo naraḥ|16|



dadyātsadratna pūrṇāni lokanāthebhya eva hi|

yaścaikaḥ prāñjalirbhūtvā cittaṃ bodhāya nāmayet|17|



iyaṃ viśeṣyate pūjā yasyānto'pi na vidyate|

utpādyabodhipraṇidhānacittaṃ

naikaprayatnaiḥ parivardhitavyam|18|



janmāntare'pi smaraṇārthamasya

śikṣā yathoktā paripālanīyā|

prasthānacitte svayamātiriktaṃ

samyagbhavenna praṇidhānavṛddhiḥ|19|



saṃbodhisaṃvara vivṛddhikāmaḥ

tasmād dhruvaṃ cainamavāpnuyāta|

saptadhāprātimokṣaiśca sadā'nyasaṃvarānvitaḥ|20|



bhāgyaṃ bodhisattvānāṃ saṃvarasya na cānyathā |

saptadhā prātimokṣeṣu bhāṣiteṣu tathāgataiḥ|21|



brahmacaryaḥ śreṣṭhāḥ bhikṣusaṃvara iṣyate|

śīlādhyāyoktavidhinā bodhisattvasya bhūmiṣu|22|



saṃvaraḥ sadgurorgrāhyaḥ samyaglakṣaṇayuktataḥ|

yaḥ saṃvaravidhau dakṣaḥ svayaṃ ca saṃvare sthitaḥ|23|



kṛpāluḥ saṃvare śaktaḥ jñātavyaḥ sadgurustu saḥ|

tatra yatnena na prāpto guruścaitādṛśo yadi|24|



saṃvaragrahaṇasyānyo vidhiḥ tasmāt samucyate|

ambararājabhūtena pūrvaṃ manjuśriyā yathā||25||



bodhicittaṃ samutpādi suspaṣṭaṃ cātra likhyate|

mañjuśribuddhakṣetrālaṅkārasūtroktivat tathā||26||



utpādayāmi saṃbodhau cittaṃ nāthasya saṃmukham|

nimantraye jagatsarvaṃ dāridyānmocitāsmi tat||27||



vyāpādakhilacittaṃ vā īrṣyāmātsaryameva va|

adyāgre na kariṣyāmi bodhiṃ prāpsyāmi yāvatā||28||



brahmacarya cariṣyāmi kāmāṃstyakṣyāmi pāpakān|

buddhānāmānuśikṣiṣye śīlasaṃvara saṃyame||29||



nāhaṃ tvaritarupeṇa bodhiṃ prāptumihotsahe|

parāntakoṭiṃ sthāsyāmi sattvasyaikasya kāraṇāt||30||



kṣetraṃ viśodhiṣyāmi aprameyamacintim|

nāmadheyaṃ kariṣyāmi daśadikṣu ca viśrutam||31||



kāyavāk karmaṇī cāhaṃ śodhayiṣyāmi sarvaśaḥ|

śodhayiṣye manaskarma kartāsmi nāśabham||32||



svakāya cittaviśuddhihetu,

prasthānacittātmayamasthitena|

triśīlaśikṣāpariśiyeta cet,

triśīlaśikṣāsu mahādarasyāt||33||



śuddhasaṃbodhisattvānāṃ tasmāt saṃvarasaṃvṛtau|

yatnāt saṃbodhisaṃbhāraḥ paripūrṇo bhaviṣyati||34||



puṇyajñānasvabhāvasya saṃbhārasya tu pūrtaye|

sarvabuddhamatoheturabhijñotpāda eva hi||35||



pakṣavṛddhiṃ vinā pakṣī khe noḍaḍetuṃ yathā kṣamaḥ|

tathā'bhijñābalairhīnaḥ sattvārthakaraṇe'kṣamaḥ||36||



abhijñasya divārātrau yāni puṇyāni santi vai|

abhijñāyāśca rāhitye naiva janmaśateṣu ca||37||



śighraṃ saṃbodhi-saṃbhāraṃ saṃpūrayitumicchati|

nirālasyena yatnenābhijñāṃ saṃsādhayettu saḥ||38||



śamathasiddhyabhāve'bhijñānaṃ na jāyate|

ataḥ śamathasiddhayarthaṃ yatitavyaṃ punaḥ punaḥ||39||



śamathaṅgaprahīṇatve tadyatnairbhāvite'pi ca|

saṃvatsarasahasraiśca samādhirnaiva setsyati||40||



ataḥ samādhisaṃbhārādhyāyoktāṅgasamāśritaḥ|

kasmiṃścit alambane'pi puṇye saṃsthāpayenmanaḥ||41||



yoginaḥśamathe siddhe'bhijñānaṃ cāpi setsyati|

prajñāpāramitāyogaṃ vinā nā''varaṇakṣayaḥ||42||



kleśajñeyāvṛtestasmāt prahāṇārthamaśeṣataḥ|

prajñāpāramitāṃ yogī sopāyaṃ bhāvayet sadā||43||



upāyarahitā prajñā'pyupāyaḥ prajñayā vinā|

yato bandha iti proktau praheyaṃ nobhayaṃ tataḥ||44||



kā prajñā ka upāyaśca śaṅkāmiti nirāsitum|

upāyasya ca prajñāyāḥ bhedaḥ samyak prakāśyate||45||



prajñāpāramitāṃ tyaktvā dānapāramitādayaḥ|

sarve hi kuśalāḥ dharmāḥ upāyāḥ jinabhāṣitāḥ||46||



upāyābhyāsavaśyātmā yo hi prajñāṃ vibhāvayet|

śīghraṃ sa labhate bodhiṃ na nairātmyaikabhāvanāt||47||



skandhāyatanadhātūnāmanutpādāvabodhinām|

svabhāvaśūnyatājñānaṃ prajñeti parikīrtitā||48||



sadutpattirayuktāsti asaccāpi khapuṣpavat|

dvayordoṣaprasaṅgatvāt udbhāvo na dvayorapi||49||



anutpannaḥ svato bhāvo parato nobhayorapi|

ahetuteśca no tasmāt niḥsvabhāvaḥ svarupataḥ||50||



athavā sarvadharmāṇāṃ caikānekavicāraṇe|

svarupā'prāpyamāṇatvāt niḥsvabhāvatvaniścayaḥ||51||



śūnyatāsaptau yuktau mūlamadhyamakādiṣu|

siddho bhāvasvabhāvastu śūnyatāyāṃ bhāṣitaḥ||52||



granthasya gauravo yasmāt atra tasmānna vistaraḥ|

siddhasiddhāntamātraikaṃ bhāvanārthaṃ prabhāṣitam||53||



tasmādaśeṣadharmāṇāṃ svabhāvanāmalābhataḥ|

nairātmyabhāvanā yā hi sā prajñāyāstu bhāvanā||54||



prajñayā sarvadharmaṇāṃ yatsvabhāvo na dṛṣṭavat|

yuktayā parikṣya tāṃ prajñāṃ so'vikalpena bhāvayet||55||



bhavo vikalpobhūto'yaṃ tadvikalpātmakastataḥ|

sarvakalpaparityāgaḥ nivārṇaḥ paramo'sti hi||56||



evamapyuktaṃ bhagavatā--

mahā'vidyā vikalpo hi saṃsārārṇavapātakaḥ|

nirvikalpasamādhisthe'vikalpo bhāsate khavat||57||



avikalpapraveśadhāraṇyāmapi uttam--

cintitenirvikalpe'smin saddharme jinaputrakaiḥ|

vikalpaṃ durgamaṃ tīrtvā'vikalpo prāpsyate kramāt||58||



niścayīyāgamayuktibhyāṃ svabhāva rahitān tathā|

sarvān dharmānutpannānavikalpaṃ bhāvayet||59||



bhāvayannidamevetthaṃ prāpyoṣṇatvādikaṃ kramāt|

labhate pramuditvādiṃ buddhabodhirna lambitā||60||



sādhitairmantraśaktayā hi śāntivistarakarmabhiḥ|

bhadrakumbhādisiddhāṣṭamahāsiddhibalena ca||61||



abhīṣṭā bodhisaṃbhāraparipūrtiḥ sukhena cet|

kriyācaryādi tantrokam guhyācaraṇabhiṣyate||62||



tadā''cāryabhiṣekārtha mahāratnādidānataḥ|

sadguruṃ prīṇayed bhaktayā sarvājñādipālanaiḥ||63||



prasanne ca gurau bhūte pūrṇācāryābhiṣekataḥ|

sarvapāpaviśuddhātmā siddhibhāgī bhaviṣyati||64||



ādibuddhamahātantre prayatnena niṣedhataḥ|

guhyaprajñābhiṣekastu na grahyā brahmacāriṇā||65||



so'bhiṣeko gṛhītaścet brahyacaryatapaḥ sthitaiḥ|

niṣiddhācaraṇatvāt tattapaḥ samvarakṣayaḥ||66||



jāyante vratinastasya pārājikavipattayaḥ|

saḥ pateddurgatau nūnaṃ siddhirnaiva kadācana||67||



sarvatantraśrutau bhāṣye homayajñādikarmāsu |

labdhācāryābhiṣekaśca tattvavida naiva duṣyati ||68||



dīpaṅkaraśriyā bodhipathaḥ proktaḥ samāsataḥ |

dṛaṣṭvā sūtrādidharmoktiṃ bodhiprabhanivedanāt ||69||